Not known Details About bhairav kavach

Wiki Article

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ २॥

ದೇವೇಶಿ ದೇಹರಕ್ಷಾರ್ಥಂ ಕಾರಣಂ ಕಥ್ಯತಾಂ ಧ್ರುವಮ್

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

किसी भी प्रकार का कोई भय नहीं होता, सभी प्रकार के उपद्रव शांत हो जाते है।

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

डाकिनी पुत्रकः पातु पुत्रान् में website सर्वतः प्रभुः । 





रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

मालिनी पुत्रकःपातु पशूनश्यान् गजांस्तथा ।।

योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥

Report this wiki page